Back to Top

Bhagyashree Dumbhare - Chatuh Shloki By Vallabhacharya - 4 Times Lyrics



Bhagyashree Dumbhare - Chatuh Shloki By Vallabhacharya - 4 Times Lyrics




सर्वदा सर्वभावेन भजनीयो व्रजाधिपः ।
स्वस्यायमेव धर्मो हि नान्यः क्वापि कदाचन ॥ १॥

एवं सदा स्म कर्तव्यं स्वयमेव करिष्यति ।
प्रभुः सर्वसमर्थो हि ततो निश्चिन्ततां व्रजेत् ॥ २॥

यदि श्रीगोकुलाधीशो धृतः सर्वात्मना हृदि ।
ततः किमपरं ब्रूहि लौकिकैर्वैदिकैरपि ॥ ३॥

अतः सर्वात्मना शश्वद्गोकुलेश्वरपादयोः ।
स्मरणं भजनं चापि न त्याज्यमिति मे मतिः ॥ ४॥

इति श्रीवल्लभाचार्यविरचिता चतुःश्लोकी १ समाप्ता ।
[ Correct these Lyrics ]

[ Correct these Lyrics ]

We currently do not have these lyrics. If you would like to submit them, please use the form below.


We currently do not have these lyrics. If you would like to submit them, please use the form below.


Sanskrit

सर्वदा सर्वभावेन भजनीयो व्रजाधिपः ।
स्वस्यायमेव धर्मो हि नान्यः क्वापि कदाचन ॥ १॥

एवं सदा स्म कर्तव्यं स्वयमेव करिष्यति ।
प्रभुः सर्वसमर्थो हि ततो निश्चिन्ततां व्रजेत् ॥ २॥

यदि श्रीगोकुलाधीशो धृतः सर्वात्मना हृदि ।
ततः किमपरं ब्रूहि लौकिकैर्वैदिकैरपि ॥ ३॥

अतः सर्वात्मना शश्वद्गोकुलेश्वरपादयोः ।
स्मरणं भजनं चापि न त्याज्यमिति मे मतिः ॥ ४॥

इति श्रीवल्लभाचार्यविरचिता चतुःश्लोकी १ समाप्ता ।
[ Correct these Lyrics ]
Writer: Vallabhacharya
Copyright: Lyrics © Phonographic Digital Limited (PDL)




Performed By: Bhagyashree Dumbhare
Language: Sanskrit
Length: 4:52
Written by: Vallabhacharya
[Correct Info]
Tags:
No tags yet